Tuesday, September 20, 2011

Nadistuti Sukta (Praise of Rivers) in Rigveda...

Rigveda, the most ancient among the four Vedas has mention of Nadistuti Sukta (Hymns in the Praise of the Rivers) in its 10th Mandala... This praise of rivers as goddesses is 8000 years old. (Lokmanya Tilak considers time of Rigveda as 6000 BC while Prof. Jacobi considers it as 4500 BC)... So, this Praise of Rivers can be considered as the oldest documented praise known to the mankind.

Verse 5 of this Sukta mentions rivers Ganga, Yamnua Sarasvati, Sutudri Parusni, Asikni, Marudvrdha, Vitasta, Arjikiya, Susoma... Seven from these 10 rivers are called Sapta Sindhu. In all there is mention of 99 rivers in Nadistuti Sukta...

Last verse of the Sukta praises the rivers as 'Chariot of Permanent Joy'.

Here is the Nadistuti Sukta as it is...

Nadistuti Sukta (Sanskrit: नदिस्तुति सुक्त) :

पर सु आपो महिमानमुत्तमं कारुर्वोचाति सदनेविवस्वतः |
पर सप्त-सप्त तरेधा हि चक्रमुः परस्र्त्वरीणामति सिन्धुरोजसा ||
पर ते.अरदद वरुणो यातवे पथः सिन्धो यद वाजानभ्यद्रवस्त्वम |
भूम्या अधि परवता यासि सानुना यदेषामग्रं जगतामिरज्यसि ||
दिवि सवनो यतते भूम्योपर्यनन्तं शुष्ममुदियर्तिभानुना |
अभ्रादिव पर सतनयन्ति वर्ष्टयः सिन्धुर्यदेति वर्षभो रोरुवत ||
अभि तवा सिन्धो शिशुमिन मातरो वाश्रा अर्षन्तिपयसेव धेनवः |
राजेव युध्वा नयसि तवमित सिचौ यदासामग्रं परवतामिनक्षसि ||
इमं मे गङगे यमुने सरस्वति शुतुद्रि सतेमं सचता परुष्ण्या |
असिक्न्या मरुद्व्र्धे वितस्तयार्जीकीये शर्णुह्यासुषोमया ||
तर्ष्टामया परथमं यातवे सजूः ससर्त्वा रसयाश्वेत्या तया |
तवं सिन्धो कुभया गोमतीं करुमुम्मेहत्न्वा सरथं याभिरीयसे ||
रजीत्येनी रुशती महित्वा परि जरयांसि भरते रजांसि |
अदब्धा सिन्धुरपसामपस्तमाश्वा चित्रावपुषीव दर्शता ||
सवश्वा सिन्धुः सुरथा सुवासा हिरण्ययी सुक्र्तावाजिनीवती |
ऊर्णावती युवतिः सीलमावत्युताधि वस्तेसुभगा मधुव्र्धम ||
सुखं रथं युयुजे सिधुरश्विनं तेन वाजं सनिषदस्मिन्नाजौ |
महान हयस्य महिमा पनस्यते.अदब्धस्यस्वयशसो विरप्शिनः ||

Shubham Bhavatu!

No comments:

Post a Comment